Prayers
प्रातः स्मरण
कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ।।1।।
समुद्रवसने देवि ! पर्वतस्तनमण्डले ।
विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।2 ।।
ब्रह्मा मुरारिस्त्रिपुरान्तकारी,
भानुः शशि: भूमिसुतो बुधश्च ।
गुरुश्च शुक्र : शनि-राहु-केतवः,
कुर्वन्तु सर्वे मम सुप्रभातम् ।।3 ।।
सनत्कुमारः सनकः सनन्दनः,
सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्त स्वराः सप्त रसातलानि,
कुर्वन्तु सर्वे मम सुप्रभातम् ।।4 ।।
सप्तार्णवाः सप्त कुलाचलाश्च,
सप्तर्षयोद्वीपवनानि सप्त ।
भूरादिकृत्वा भुवनानि सप्त,
कुर्वन्तु सर्वे मम सुप्रभातम् ।।5 ।।
पृथ्वीसगन्धा सरसास्तथाप :
स्पर्शी च वायुजर्वलनं च तेजः ।
नभः सशब्दं महता सहैव,
कुर्वन्तु सर्वे मम सुप्रभातम् ।।6 ।।
प्रात : स्मरणमेतद् यो विदित्वाऽऽदरतः पठेत् ।
स सम्यक् धर्मनिष्ठः स्यात् संस्मृताखण्डभारतः।।7 ।।
वन्दना
हे हंस वाहिनी ज्ञानदायिनी, अम्ब विमल मति दे ।
जग सिरमौर बनाएं भारत, वह बल-विक्रम दे ।
अम्ब विमल मति दे ।।
साहस शील हृदय में भरदे, जीवन त्याग तपोमय कर दे,
संयम, सत्य, स्नेह का वर दे,स्वाभिमान भरदे ।। 1 ।।
लव-कुश, ध्रुव, प्रह्लाद बनें हम, मानवता का त्रास हरें हम,
सीता-सावित्री,दुर्गा मां, फिर घर-घर भर दे ।। 2 ।।
हे हंस वाहिनी ज्ञानदायिनी, अम्ब विमल मति दे ।।
गायत्री महा-मन्त्र
ॐ भूर्भुवः स्व:। तत्सवितुर्वर्रण्यं,
भर्गो देवस्य धीमहि। धियो यो न: प्रचोदयात् ।।
भारत माता वन्दना
रत्नाकराधौतपदां हिमालयकिरीटिनीम् ।
ब्रह्मराजर्षिरत्नाढ्यां वंदे भारतमातरम् ।।
शान्ति पाठ
ओ3म् द्यौ शान्तिरन्तरिक्षशान्ति: पृथिवी: शानि्तीराप: आप: शान्ति: औषधय: शान्ति: वनस्पतय: शान्ति: विशर्वे देवा: शान्ति: ब्रह्मा शान्ति: सर्व शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि ।। ॐ शान्ति: शान्ति: शान्ति: ।।
दीप वन्दना
दीपज्योति: परम ज्योति:, दीपज्योति: जनार्दन: ।
दीपो हरतु मे पापं, दीपज्योति: नमोस्तुते ।।
शुभं करोतु कल्याणम्,आरोग्यं सुख सम्पद: ।
द्वेषबुद्धिविनाशाय, आत्मज्योति: नमोऽस्तुते ।।
आत्मज्योति: प्रदीप्ताय,ब्रह्मज्योति: नमोऽस्तुते ।
ब्रह्मज्योति: प्रदीप्ताय, गुरुज्योति: नमोऽस्तुते ।।
सरस्वती वन्दना
या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता ।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर् देवै: सदा बन्दिता ।
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा।। 1 ।।
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं ।
वीणा पुस्तक धारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।। 2 ।।
ਮੂਲ ਮੰਤਰ
ੴ ਸਤਿ ਨਾਮੁ
ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ
ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ
ਅਜੂਨੀ ਸੈਭੰ ਗੁਰ ਪ੍ਰਸਾਦਿ ।।
।। ਜਪੁ ।।
ਆਦਿ ਸਚੁ ਜੁਗਾਦਿ ਸਚੁ ।।
ਹੈ ਭੀ ਸਚੁ ਨਾਨਕ ਹੋਸੀ ਭੀ ਸਚੁ ।। ੧ ।।
ਸੋਚੈ ਸੋਚਿ ਨ ਹੋਵਈ ਜੇ ਸੋਚੀ ਲਖ ਵਾਰ ।।
ਚੁਪੈ ਚੁਪ ਨ ਹੋਵਈ ਜੇ ਲਾਇ ਰਹਾ ਲਿਵ ਤਾਰ ।।
ਭੁਖਿਆ ਭੁਖ ਨਾ ਉਤਰੀ ਜੇ ਬੰਨਾ ਪੁਰੀਆ ਭਾਰ ।।
ਸਹਸ ਸਿਆਣਪਾ ਲਖ ਹੋਹਿ ਤ ਇਕ ਨਾ ਚਲੈ ਨਾਲਿ ।।
ਕਿਵ ਸਚਿਆਰਾ ਹੋਈਐ ਕਿਵ ਕੂੜੈ ਤੁਟੈ ਪਾਲਿ ।।
ਹੁਕਮਿ ਰਜਾਈ ਚਲਣਾ ਨਾਨਕ ਲਿਖਿਆ ਨਾਲਿ ।। ੧ ।।
ਸਤਿਨਾਮ, ਵਾਹਿਗੁਰੂ