svmprimaryhajipur

Prayers

प्रातः स्मरण

कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती ।

करमूले तु गोविन्दः प्रभाते करदर्शनम् ।।1।।

समुद्रवसने देवि ! पर्वतस्तनमण्डले ।

विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।2 ।।

ब्रह्मा मुरारिस्त्रिपुरान्तकारी,

भानुः शशि: भूमिसुतो बुधश्च ।

गुरुश्च शुक्र : शनि-राहु-केतवः,

कुर्वन्तु सर्वे मम सुप्रभातम् ।।3 ।।

सनत्कुमारः सनकः सनन्दनः,

सनातनोऽप्यासुरिपिङ्गलौ च ।

सप्त स्वराः सप्त रसातलानि,

कुर्वन्तु सर्वे मम सुप्रभातम् ।।4 ।।

सप्तार्णवाः सप्त कुलाचलाश्च,

सप्तर्षयोद्वीपवनानि सप्त ।

भूरादिकृत्वा भुवनानि सप्त,

कुर्वन्तु सर्वे मम सुप्रभातम् ।।5 ।।

पृथ्वीसगन्धा सरसास्तथाप :

स्पर्शी च वायुजर्वलनं च तेजः ।

नभः सशब्दं महता सहैव,

कुर्वन्तु सर्वे मम सुप्रभातम् ।।6 ।।

प्रात : स्मरणमेतद् यो विदित्वाऽऽदरतः पठेत् ।

स सम्यक् धर्मनिष्ठः स्यात् संस्मृताखण्डभारतः।।7 ।।

 

वन्दना

हे हंस वाहिनी ज्ञानदायिनी, अम्ब विमल मति दे ।

जग सिरमौर बनाएं भारत, वह बल-विक्रम दे ।

अम्ब विमल मति दे ।।

साहस शील हृदय में भरदे, जीवन त्याग तपोमय कर दे,

संयम, सत्य, स्नेह का वर दे,स्वाभिमान भरदे ।। 1 ।।

लव-कुश, ध्रुव, प्रह्लाद बनें हम, मानवता का त्रास हरें हम,

सीता-सावित्री,दुर्गा मां, फिर घर-घर भर दे ।। 2 ।।

हे हंस वाहिनी ज्ञानदायिनी, अम्ब विमल मति दे ।।

गायत्री महा-मन्त्र

ॐ भूर्भुवः स्व:। तत्सवितुर्वर्रण्यं,

भर्गो देवस्य धीमहि। धियो यो न: प्रचोदयात् ।।

भारत माता वन्दना

रत्नाकराधौतपदां हिमालयकिरीटिनीम् ।

ब्रह्मराजर्षिरत्नाढ्यां वंदे भारतमातरम् ।।

शान्ति पाठ

ओ3म् द्यौ शान्तिरन्तरिक्षशान्ति: पृथिवी: शानि्तीराप: आप: शान्ति: औषधय: शान्ति: वनस्पतय: शान्ति: विशर्वे देवा: शान्ति: ब्रह्मा शान्ति: सर्व शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि ।। ॐ शान्ति: शान्ति: शान्ति: ।।

 

दीप वन्दना

दीपज्योति: परम ज्योति:, दीपज्योति: जनार्दन: ।

दीपो हरतु मे पापं, दीपज्योति: नमोस्तुते ।।

शुभं करोतु कल्याणम्,आरोग्यं सुख सम्पद: ।

द्वेषबुद्धिविनाशाय, आत्मज्योति: नमोऽस्तुते ।।

आत्मज्योति: प्रदीप्ताय,ब्रह्मज्योति: नमोऽस्तुते ।

ब्रह्मज्योति: प्रदीप्ताय, गुरुज्योति: नमोऽस्तुते ।।

सरस्वती वन्दना

या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता ।

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशंकरप्रभृतिभिर् देवै: सदा बन्दिता ।

सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा।। 1 ।।

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं ।

वीणा पुस्तक धारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् ।

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।। 2 ।।

 

ਮੂਲ ਮੰਤਰ

ੴ ਸਤਿ ਨਾਮੁ

ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ

ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ

ਅਜੂਨੀ ਸੈਭੰ ਗੁਰ ਪ੍ਰਸਾਦਿ ।।

।। ਜਪੁ ।।

ਆਦਿ ਸਚੁ ਜੁਗਾਦਿ ਸਚੁ ।।

ਹੈ ਭੀ ਸਚੁ ਨਾਨਕ ਹੋਸੀ ਭੀ ਸਚੁ ।। ੧ ।।

ਸੋਚੈ ਸੋਚਿ ਨ ਹੋਵਈ ਜੇ ਸੋਚੀ ਲਖ ਵਾਰ ।।

ਚੁਪੈ ਚੁਪ ਨ ਹੋਵਈ ਜੇ ਲਾਇ ਰਹਾ ਲਿਵ ਤਾਰ ।।

ਭੁਖਿਆ ਭੁਖ ਨਾ ਉਤਰੀ ਜੇ ਬੰਨਾ ਪੁਰੀਆ ਭਾਰ ।।

ਸਹਸ ਸਿਆਣਪਾ ਲਖ ਹੋਹਿ ਤ ਇਕ ਨਾ ਚਲੈ ਨਾਲਿ ।।

ਕਿਵ ਸਚਿਆਰਾ ਹੋਈਐ ਕਿਵ ਕੂੜੈ ਤੁਟੈ ਪਾਲਿ ।।

ਹੁਕਮਿ ਰਜਾਈ ਚਲਣਾ ਨਾਨਕ ਲਿਖਿਆ ਨਾਲਿ ।। ੧ ।।

ਸਤਿਨਾਮਵਾਹਿਗੁਰੂ

Scroll to Top